[II,1 Hiranyas Erlebnisse] asti d-अक्षिण्-अत्ये जनपदे मिहिल्-अरोप्यं* n-अम नगरम् । तस्य न*अतिद्-उरे परिव्र्-अजक+-अवसथः । तत्र परिव्र्-अड्* j-उटकर्णो* n-अम प्रतिवसति स्म । स* भिक्ष्-a+वेल्-अय्-अं* tasm-an* nagar-at t-irtha+bh-uta* iti br-अह्मण+गृहेभ्यस्* स+खण्ड+गुड+d-अडिम+गर्भ्-अण्-अं* स्निग्ध+द्रव+पे/सल्-अन्-अम् अन्न+वि/सेष्-अण्-अं* भिक्ष्-a+bh-अजनं* परिप्-उर्णं* कृत्व्-a तम् -अवसथम् अवगम्य यथ्-a+विधि व्रत+k-अलं* कृत्व्-a तत्र /सेषम् -अपोतके सु+गुप्तं* कृत्व्-a n-अग+दन्तके स्थ्-अपयति । अहं* स+परिजनस्* तेन वर्ते । एवं* भक्ष्यम्-अणे तस्मिन् सु+प्रयत्न+स्थ्-अपिते *अपि निर्विण्णस्* sth-an-at sth-anam uccair* mat+prati bhay-at sa;nkramayati | tad* apy* aham an+-ay-asena pr-apnomi भक्षय्-अमि च । अथ*एवं* गच्छति k-अले कद्-a+चित् तस्य परिव्र्-अड्* बृहत्स्फिग्* n-अम प्र्-अहुणक* -अगतः । स j-उटकर्णस्* तस्य स्व्-अगत+-अद्य्+उपच्-अरं* कृत्व्-a कृत+यथ्-a+उचित+व्रत+k-अलस्* तस्मिन्न्* -अपोतके /सेषं* सु+गुप्तं* कृत्व्-a खट्व्+-अस्-इन/s* /सयन+गतं* बृहत्स्फिजम् अपृच्छत् । भव्-अन् इतो*मय्-a वियुक्तः । तत* -अरभ्य केषु दे/स+अन्तरेषु तपो+वनेषु v-a परिभ्र्-अन्त* इति । अस्-अव्* अकथयत् । अथ कद्-a+चिद्* अहं* मः-a+k-अर्त्तिक्य्-अं* मः-a+t-इर्थ+वरे पुष्करे स्न्-अनं* कृत्व्-a महतो* जन+सम्-उह+दोष्-अद्* भवत्-a वियुक्तः । ततो* *अहं* ga;ng-adv-ara+pray-aga+v-ar-अणस्य्-+-अदिष्व्* अनुक्-उल+प्रतिक्-उलं* j-अह्नव्-इम् अनु पर्यटन् ! किं* बहुन्-a ! कृत्स्नं* मः-i+मण्डलं* समुद्र+पर्यन्तम् अवलोकितव्-अन् । अर्ध+-अख्य्-अते च तस्मि?n* j-उटकर्णः परिव्र्-अड्* n-अग+दन्त+उप/स्लिष्टो* मुहुर्+मुहुर्* जर्जरम् अव्-अदयत् । कथ्यम्-अन+विघ्ने च क्रियम्-अणे कुपितो*बृहत्स्फिग्* -अह । अहम् -अदृतो* bh-उत्व्-a भवतः कथय्-अमि ! भवतस्* तु किम्+अर्थम् अन्-अदरः । tath-a ca । [ vim-anan-a du/scarita+anuk-इर्तनं* कथ्-a+prasa;ngo* वचन्-अद्* अविस्मयः । न दृष्टि+d-अनं* कृत+p-उर्व+n-a/सनं* विरक्त+bh-अवस्य नरस्य लक्षणम् ॥ 44 ॥ ] सो* *अब्रव्-इत् । भद्र ! न मन्युः करण्-इयः । प/स्य ! अयं* मे m-उषको* महतो* *अपक्-अर्-अन् करोति ! भिक्ष्-a+bh-अजन+प्रध्वंस्-अन्* न च*अहम् एनं* /सक्नोमि निव्-अरयितुम् । सो* *अब्रव्-इत् । किम् एष* एकको* *अत्र m-उषकः ! उत*अन्ये *अपि m-उषक्-अः । सो* *अब्रव्-इत् । किम् अन्यैर्* m-उषकैः । अयं* m-अं* दुष्टो* योग्-i*इव*अजस्रं* छलयति । तच्* *छ्रुत्व्-a*अस्-अव्* -अह । j-उटकर्ण ! न m-उषक+m-अत्रस्य*-इदृ/s-i /सक्तिर्* भवति ! किं* तर्हि k-अरणेन*अत्र भवितव्यम् । उक्तं* च । [ न*अकस्म्-अच्* *ch-अण्डिल्-i m-at-a vikr-i.n-ati tilais* til-an | lu?ncit-अंल्* लु?न्चितैर्* अव k-अर्यम् अत्र भविष्यति ॥ 45 ॥ ] j-उटकर्ण* -अह । कथं* ca*etat । so* *abrav-it | [II,2 Enthlsten Sesam fr enthlsten] asti ! अहं* कद्-a+चिद्* अभ्यर्ण्-असु वर्ष्-असु कस्मिं/s+चिद्* अधिष्ठ्-अने स्थिति+ग्रहण+निमित्तं* क?n+चिद्* ब्र्-अह्मणम् -अव्-असं* pr-arthitav-an | var.s-asv* at-it-asu punar* vih-ara+अर्थं* प्रहर+/सेष्-अय्-अं* /सर्वर्य्-अं* pratibuddho* *acintayam | katamena dig+bh-agena*avagantavyam | atha yugapad* as-av* api br-अह्मणस्* तस्य्-अं* वेल्-अय्-अं* प्रतिबुद्धो* j-अलक+अन्तरित्-अं* bh-ary-am अपृच्छत् । ब्र्-अह्मणि ! /स्र्-उयत्-अम् । /स्वः पर्व+k-अलो* भवित्-a । तत्र त्वय्-a यथ्-a+/सक्ति ब्र्-अह्मण+भोजनं* कर्तव्यम् इति । अस्-अव्* -अह बहु+परुष+अक्षरय्-a गिर्-a । कुतस्* ते ब्र्-अह्मण+भोजनस्य /सक्तिर्* अत्यन्त+दरिद्रस्य*इति । एवम् उक्तो* *असौ k-उपे प्रक्षिप्त* इव न वचः ki?n+cid* avocat | punar* api cir-ad* abrav-it | br-अह्मणि ! [ कर्तव्यस्* स?न्चयो* नित्यं* न तु k-अर्यो* *अतिस?न्चयः । अतिस?न्चय+/s-इलो* *अयं* धनुष्-a जम्बुको* हतः ॥ 46 ॥ ] as-av* abrav-it | कथं* च*एतत् । ब्र्-अह्मणो* *abrav-it । [II,3 Der allzugierige Schakal] asti कस्मिं/s+चिद्* अधिष्ठ्-अने m-अंस+वृत्तिर्* व्य्-अधः । स* प्रत्युषस्य्* उत्थ्-अय कि?n+चिद्* वनम् अनुप्रवि/स्य /s-इघ्रम् एव मृगं* विद्ध्व्-a कृत+m-अंस+स?न्चयः प्रत्य्-अगच्छन् महति t-इर्थ+अवत्-अरे *अवतरन् महिष+/s-अव+तुल्यम् उद्धृत+विष्-अणं* कर्दम+पिण्ड+अवलिप्त+g-अत्रं* s-उकरम् अप/स्यत् । तं* दृष्ट्व्-a*a/सुभ+निमित्त+प्रचोदितो*भयम् -अगतः । प्रतिनिवृत्य च प्रतिबद्ध+गतिस्* s-उकरेण m-अंसं* sa;nkocitaka.m* bh-उमौ प्रक्षिप्य धनुस्* स+ /सरं* च कृत्व्-a*इदम् उव्-अच । [ न मे धनुर्* न*अपि च b-अण+सन्धनं* किम् एष* /sa;nk-अं* समुपैति s-उकरः । प्रसह्य प/स्य्-अम्य्* अहम् अस्य नि/स्चयं* यमेन n-उनं* प्रहितो*मम*अन्तिकम् ॥ 47 ॥ ] इत्य्* उक्त्व्-a तस्मै विष+दिग्धम् इषुं* प्र्-अहिणोज्* जत्रु+स्थ्-अने विद्ध्व्-a पर+p-अर्/स्व+गतं* च कृतव्-अन् । s-उकरेण*अपि प्रः-अर+m-उर्च्छितेन*उत्तमं* जवम् -अस्थ्-अय*अवस्कर+प्रदे/से तथ्-a+अभ्य्-अहतः ! येन गत+-असुस्* त्रिध्-a+-अगत+/सर्-इरो* निपतितः । अथ तस्मिन् महति विषमे वृत्ते मृग+लुब्धक+s-उकर+प्रस्तरे क्षुत्+क्ष्-अम+कुक्षिर्* दर्दुरको* n-अम गोमयुर्* -अः-अर+अर्थ्-i तम् उद्दे/सम् -अगतो* *अप/स्यन्* मृग+s-उकर+लुब्धक्-अन् । t-अं/s* च दृष्ट्व्-a परं* परितोषम् उप्-अगतः । -अह च । [ न*अन्न+p-अन्-अनि सततम् उत्पद्यन्ते हि देहिन्-अम् । लब्ध्व्-a प्रभ्-उतम् अन्न+-अद्यं* क्रम/सस्* तु*उपयोजयेत् ॥ 48 ॥ ] इति । एवम् उक्त्व्-a धनुः+प्रतिबन्धं* भक्षयितुम् -अरब्धः । कथम्+अपि दैव्-अच्* छिन्ने प्रतिबन्धे वक्षः+प्रदे/से भिन्नः प?न्चत्वम् उपगत* इति । [2,2] अतो* *अहं* ब्रव्-इमि । कर्तव्यस्* स?न्चयो* नित्यम् इति । तत् ! ब्र्-अह्मणि ! स्प्-अष्ट्य्-अज्* j-इव्यते । तच्* च /स्रुत्व्-a ब्र्-अह्मण्य्-* -अह । अस्ति मे तिल+स्तोकं* तण्डुल+स्तोकं* च । स त्वं* प्रत्युषस्य्* उत्थ्-अय समित्+कु/स+-अद्य्+-अनयन+अर्थं* वनं* गच्छ । अहम् अपि सह*अनेन /सिष्येण k-amandakin-a br-अह्मण+त्रयस्य s-अधयिष्य्-अमि कृसरम् इति । तथ्-a च*अनुष्ठिते तिल+प्रस्थं* k-अमन्दकिन्-a*अधिष्ठितं* लु?न्चय*इत्य्*-अस्त्-अपितम् । तथ्-a च*अतिव्यग्रत्व्-अत् ते तिल्-अः कथम्+अपि दैव्-अच्* *छुन्-a विट्व्-अलित्-अः ! तय्-a च*अभ्यन्तरस्थय्-a दृष्ट्-अः । tato* *as-av* abrav-it | k-amandake ! na /sobhanam -apatitam | vighnam उत्पन्नं* ब्र्-अह्मण+तर्पणस्य । तथ्-a*अपि गच्छ ! इम्-अंस्* तिल्-अंल्* लु?न्चित्-अन् अपि कृष्ण+तिलैः पर्-अवर्तयित्व्-a /s-इघ्रम् -अगच्छ । कृष्ण+कृसरम् एव करिष्य्-अमि । तथ्-a च*अनुष्ठिते यस्मिन् वे/स्मन्य्* अहं* भिक्ष्-a+अर्थम् उप्-अगतः ! तस्मिन्न्* एव k-अमन्दकिर्* अपि तिल+विक्रय+अर्थम् अनुप्रविष्टो* *अकथयत् । गृह्यन्त्-अम् इमे तिल्-अः । ब्र्-अह्मण्य्-a*अभिहितः । कथं* तिल्-a* d-इयन्तए* इति । k-अमन्दकिर्* -अह । [ /सुक्ल्-अन् कृष्णैः प्रयच्छ्-अमि यदि*इष्टं* गृह्यत्-am iti । tath-a*ime lu?ncit-a* bhadre lu?ncit-an eva dehi me ||49 || ] tath-a ca v.rtte bhart-a*asy-as* sam-agata.h | tena*abhihitam | bhadre ! kim etad* iti | s-a tam -aha | sama+argh-as* til-a* may-a labdh-अः ! /सुक्ल्-अः कृष्णैः । ततो* *असौ विहस्य*अब्रव्-इत् । [ न*अकस्म्-अच्* *ch-अण्डिल्-i m-at-a vikr-i.n-ati tilais* til-an | lu?ncit-अंल् लु?न्चितैर्* एव हेतुर्* अत्र भविष्यति ॥ 50 ॥ ] इति । एवम् -अख्य्-अय*अब्रव्-इत् परिव्र्-अट् । अस्ति कि?n+चित् खनित्रम् इति । j-उटकर्ण* -अह । b-अढम् ! अस्ति । उपन्-इते च तस्मिन् कक्ष्य्-अं* बद्ध्व्-a सन्दष्ट+ओष्ठ+पुटः पृष्टव्-अन् । कतरस्* तस्य स?न्चरण+m-अर्ग* इति । -अख्य्-अते च तस्मिन् kh-अत+कर्म कर्तुम् -अरब्धः । अहं* च*अद्-अव्* एव तयोर्* -अत्म+गतम् -अल्-अपं* /स्रुत्व्-a*-अहरम् उत्सृज्य कौतुक+परो* *अवस्थित* -असम् । यद्-a त्व्* असौ दुर्ग+अन्वेषणं* कर्तुम् -अरब्धः ! tad-a may-a j?n-atam | upalabdham anena dur+-atman-a mad-iya+vivara+dv-aram iti | may-a*api kena*api s-adhun-a p-urva+sth-apita.m* suvar.nam -aptam -as-it | tat pr-adh-any-ac* ca*अहं* /सक्तिमन्तम् -अत्म्-अनं* मन्ये । अस्-अव्* अपि दुष्टो* vivara+anus-ar-at tad* upalabhya गृः-इत्व्-a च धनं* पुनर्* -अवस्थं* प्र्-अप्तो* j-उटकर्णम् अब्रव्-इत् । इदं* तस्य तद्* ब्रह्म+हृदयम् ! यस्य*असौ s-अमर्थ्य्-अद्* a/सक्यम् अपि स्थ्-अनम् उत्पतति । अध*-अर्धं* च विभज्य सुख+-अस्-इनौ स्थितौ । तं* च*अहम् -अत्मनो* *अवस्-अदं* प्र्-अप्य*अचिन्तयम् । कद्-a+चिद्* इहस्थस्य मे प्रद्-इपम् उज्ज्व्-अल्य*असं/सयम् -अस्-अद्य m-अं* हन्युः । iti tasm-at sth-an-ad* anyad* durgasth-अनं* कृतव्-अन् । अन्ये च ! ये मम*अनुचर्-अः ! तए* -अगत्य m-अम् अब्रुवन् । भद्र हिरण्य ! त्वत्+सम्-इप+वर्तिनो* वयम् अत्यन्त+क्षुध्-a*-अर्त्-अः । ग्र्-अस+m-अत्रम् अप्य्* अस्म्-अकं* न*अस्ति । अस्तं* gate *api divase na ki?n+cid* asm-abhir* -as-aditam | tad* arhasy* adya*api t-avad* asm-an santarpayitum iti | tath-a n-ama*ity* uktv-a*aham -अवसथं* तैस्* समं* गतः । एक+अन्त+अवस्थित/s* च तयोर् दुर्-अत्मनोः p-उर्व+-अख्य्-अते /सेषम् -अल्-अपम् a/सृनवम् । अथ j-उटकर्णस्* तथ्-a*एव*-अख्य्-अने वं/सम् c-अलयति स्म । तेन*अभिहितः । किम् अद्य*अपि निर्-अकृते तस्मिन् मुहुर्+मुहु/s c-अलयसि वं/सम् । स्थ्-इयत्-अम् । अलम् इति यतो* *अस्-अव्* -अह । भद्र ! एष मम*अपक्-अर्-i m-उषकः पुनः पुनर्* -अय्-अति । स विहस्य*अब्रव्-इत् । m-a भैष्-इः । न कि?n+चिद्* अस्त्य्* एतत् । यतः । [ bhavaty* arthena balav-an arth-ad* bhavati पण्डितः । प/स्य*इमं* m-उषकं* p-अपं* स्व+j-अति+समत्-अं* गतम् ॥ 51 ॥ ] अपि च । यद्* अस्य*उत्पतने /सक्ति+k-अरणम् ! तद्* -अवयोर्* एव हस्त+गतम् । अहं* तु तथ्-a*एव समर्थितव्-अन् । सत्यम् -अह*अयम् । न मम*अद्य*a;nkulakasya*अप्य्* उत्पतने /सक्तिर्* अस्ति*इति । /सृणोमि च*अनुचर्-अण्-अं* परस्पर+-अल्-अपम् । -अगच्छत ! गच्छ्-अमः । न*अयम् अद्य तृणस्य*अपि कुब्ज्-i+करणे समर्थः । एवम् उक्त्व्-a प?न्च्-a/सन्+m-अत्र्-a* गत्-अः ! पुनर्* अपि प?न्चविं/सतिः ! द/स प?न्च च*इति ! अथ*अन्ये द्व्-अद/स*-अष्टौ । अथ*अव/सिष्टौ द्वौ । तत्र*अप्य्* एको* *अब्रव्-इत् । अयम् -अत्मनो* *अप्य्* उदर+भरणे न समर्थः ! किं* पुनर्* अन्येष्-अम् । इत्य्* उक्त्व्-a निरपेक्षो* *as-av* api pr-ay-at | tato* *अहं* परिचिन्त्य*एतवद्* इति स्वम् -अलयं* गतः । प्रभ्-अत+समये सर्वए* एव सपत्न+सक्-a/सं* गत्-अः ! दरिद्रो* *अस्-अव् इति वदन्तः । तथ्-a प्रवृत्त्-अन्-अम् अनुचर्-अण्-अम् एको* *अपि न मत्+सक्-a/सम् -अगच्छत् । प/स्य्-अमि च ! m-अं* दृष्ट्व्-a सम्मुखं* तए* एव मत्+सपत्नैस्* सह परस्परं* kilakil-ayanto* hasta*-asph-alanair* mama*anucar-as* sa;nkr-i.danti sma | cintita.m* ca may-a ! yath-a | evam etat | [ yasya*arth-as* tasya mitr-a.ni yasya*arth-as* tasya b-andhav-a.h | yasya*arth-as* sa pum-a.ml* loke yasya*arth-as sa ca पण्डितः ॥ 52 ॥ ] अपि च । [ अर्थेन हि विः-इनस्य पुरुषस्य*अल्पमेधसः । vicchidyante kriy-as* sarv-a* gr-इष्मे कुसरितो*यथ्-a ॥ 53 ॥ त्यजन्ति मित्र्-अणि धनैर्* विः-इनं पुत्र्-a/s* च d-अर्-a/s* च सुहृज्+जन्-a/s च । तम् अर्थवन्तं* पुनर्* -a/स्रयन्ते । अर्थो* हि लोके पुरुषस्य बन्धुः ॥ 54 ॥ दरिद्रस्य मनुष्यस्य प्र्-अज्?नस्य मधुरस्य च । k-अले *अप्य्* उक्तं* v-अक्यं* न क/s+चित् प्रतिपद्यते ॥ 55 ॥ चण्ड्-अल/s* च दरिद्र/s* च द्व्-अव्* एतौ सदृ/सौ मतौ । चण्ड्-अलस्य न गृह्णन्ति दरिद्रो* न प्रयच्छति ॥ 56 ॥ अर्थेन परिः-इणं* तु नरम् a+स्पृ/स्यत्-अं* gatam । tyajanti b-andhav-as* sarve मृतं* सत्त्वम् इव*असवः ॥ 57 ॥ अर्थेन h-इनः पुरुषस्* त्यज्यते मित्र+b-अन्धवैः । त्यक्त+लोक+क्रिय्-a+-अद्-अरः पर्-असुर्* इव निष्प्रभः ॥ 58 ॥ /s-उन्यम् अपुत्रस्य गृहं* चिर+/s-उन्यं* yasya na*asti san+mitram | m-urkhasya di/sa/s* /s-uny-as* सर्वं* /s-उन्यं* दरिद्रस्य ॥ 59 ॥ [ उत्तिष्ठ क्षणम् एकम् उद्वह सखे d-अरिद्र्य+bh-अरं* गुरुं* क्लिष्टो* y-अवद्* अहं* चिरं* मरणजं* सेवे त्वद्-इयं* सुखम् । इत्य्* उक्तो* धन+वर्जितेन विदुष्-a गत्व्-a /स्म/s-अने /सवो* d-अरिद्र्य्-अन्* मरणं* वरं* सुख+करं* j?n-अत्व्-a स t-उष्ण्-इं* स्थितः ॥ 60 ॥ ]] किम् अपरं* भोः । न क/s+चिद्* अन्यः प्रतिवचनम् अपि दद्-अति । [ t-अनि*इन्द्रिय्-अण्य्* अविकल्-अनि तद्* एव n-अम s-a बुद्धिर्* a+प्रतिहत्-a वचनं* तद्* एव । अर्थ+उष्मण्-a विरहितः पुरुषस्* स* *एव /सेते ह+k-अर* इव sa;nkucita+अखिल+a;nga.h ॥ 61 ॥ ] तत् प्र्-अय/सो* लोके स्व+r-उपम् -इदृ/सम् । विनिपतितम् -अर्यम् अपि जनं* दृष्ट्व्-a धन्य्-* अन्धो* m-उक/s च भवति धन+मद+अवलेप्-अत् । तथ्-a च । [ विलोचने च*अविकले च v-इक्षते स्फुट्-a च v-अग्* अस्ति न च*अपभ्-अषणम् । अहो नृ/संसैर्* विभवैस्* तथ्-a कृतं* यथ्-a*-i/स्वरो* y-अचन+यन्त्रत्-अं* गतः ॥ 62 ॥ ] तन्* m-अदृ/s-अन्-अं* किं* n-अम तद्* वरं* sy-at ! yasya sy-ad* -इदृ/सः फल+विप्-अकः ! यत् सततं* देहि*इति वक्ति । तत् सर्वथ्-a धन+h-इनस्य मम*अधुन्-a न*इह /स्रेयः । उक्तं* च । [ वसेन्* m-अन+अधिकं* स्थ्-अनं* m-अन+h-इनं* न संवसेत् । m-अन+h-इनं* सुरैस्* s-अर्धं* विम्-अनम् अपि वर्जयेत् ॥ 63 ॥ ] एवम् उक्त्व्-a*अप्य्* अहं* पुनर्* अप्य्* एवम् अचिन्तयम् । किम्+अर्थित्-अं* कस्य+चित् करोमि । तद्* एतत् कष्टतरम् । यत्+k-अरणम् ! [ कुब्जस्य k-इट+kh-अतस्य d-अव+निष्कुषित+त्वचः । तरोर्* अप्य्* -उषरस्थस्य वरं* जन्म न च*अर्थिनः ॥ 64 ॥ कण्ठे गद्गदत्-a स्वेदो* मुखे वैवर्ण्य+वेपथ्-u । म्रियम्-अणस्य चिह्न्-अनि y-अनि t-अन्य्* एव y-अचतः ॥ 65 ॥ ] तद्* अर्थित्वम् अपि जघन्यम् । [ वैर्-अग्य+-अहरणं* धियो* *अपहरणं* मिथ्य्-a+विकल्प+-अस्पदं* पर्य्-अयो* मरणस्य दैन्य+वसति/s* /sa;nk-a+निध्-अनं* परम् । m-उर्तं* l-अघवम् -अस्पदं* च विपद्-अं* तेजो+हरं* m-अनिन्-अम् अर्थित्वं* हि मनस्विन्-अं* न नरक्-अत् प/स्य्-अमि वस्त्व्+अन्तरम् ॥ 66 ॥ ] अपि च । [ निर्द्रव्यो* ह्रियम् एति ह्र्-i+परिगतः प्रभ्र/स्यते तेजसो* निस्तेज्-अः परिभ्-उयते परिभव्-अन्* निर्वेदम् -अगच्छति । निर्विण्ण/s* /सुचम् एति /सोक+मनसो* बुद्धिः परिभ्र/स्यति निर्ध्-इकः क्षयम् एत्य्* अहो निधनत्-a सर्व+-अपद्-अम् -अस्पदम् ॥ 67 ॥ ] अपि च । [ वरम् अहि+मुखे क्रोध+-अविष्ठे करौ विनिवे/सितौ विषम् अपि वरं* p-इत्व्-a सुप्तं* यमस्य निवे/सने । गिरि+वर+तट्-अद्* -अत्म्-a मुक्तो* वरं* /सतध्-a गतो* न तु खल+जन+अव्-अप्तैर्* अर्थैः प्रियं* कृतम् -अत्मनः ॥ 68 ॥ वरं* विभव+h-इनेन प्र्-अणैस्* सन्तर्पितो**अनलः न*उपच्-अर+परिभ्रष्टः कृपणो* *अभ्यर्थितो*जनः ॥ 69 ॥ ] अथ*एवं* गते केन*उप्-अयेन j-इवितं* sy-at । किं* चौर्येण । तद्* अपि पर+स्व्-अद्-अनं* कष्टतरम् । यत्+k-अरणम् ! [ वरं* युक्तं* मौनं* न च वचनम् उक्तं* यद्* अनृतं* वरं* मृत्यु/s /स्ल्-अघ्यो* न च पर+कलत्र+अभिगमनम् । वरं* प्र्-अण+त्य्-अगो* न च पि/सुन+वक्येष्व्* अभिरतिर्* वरं* भिक्ष्-a+अर्थित्वं* न च पर+धन+-अस्व्-अदम् असकृत् ॥ 70 ॥ ] तद्* अर्थित्वे *अपि हि पुरुषस्य ध्रुवो* *अवम्-अनः । कथम् । [ -अक्-अर+परिवृत्तिस्* तु बुद्धेः परिभवः पुनः । -a/s-a+h-अनिर्* इव*अर्थित्वं* पर्-असुत्वम् इव*अपरम् ॥ 71 ॥ ] अथ किं* पर+पिण्डेन*-अत्म्-अनं* y-अपय्-अमि । कष्टं* भोः । तद्* अपि द्वित्-इयं* मृत्यु+dv-aram । [ rog-i cira+prav-as-i para+anna+bhoj-i para+-avasatha+/s-ay-i | yaj* j-ivati tan* मरणं* सो* *अस्य वि/स्र्-अमः ॥ 72 ॥ ] अपि च । [ j-अतः कुले महति m-अन+धन+अवलिप्तस्* सम्म्-अनन्-a+अभ्युदय+k-अल* इव प्रहर्ष्-i । तच्* *छेष+पिण्डम् अपि n-अम नृपस्य bhu;nkte यस्* s-अरमेय* इव कष्टतरं* किम् अन्यत् ॥ 73 ॥ ] [ -a/s-a+विप्लुत+चेतसो* *अभिलषित्-al* l-abh-ad* al-abho* varas* tasya*a+l-abha+nir-अकृत्-a हि तनुत्-अम् -अपद्यते प्र्-अर्थन्-a । इष्ट+अव्-अप्ति+समुद्भवस्* तु सुतर्-अं* हर्षः प्रम्-अथ्-i धृतेस्* सेतोर्* bha;nga* इव*अम्भस्-अं* विव/सत्-अं* वेगेन विस्त्-अर्यते ॥ 74 ॥ ] अपि च । [ तिर्यक्+p-अतित+चक्षुष्-अं* स्मयवत्-अम् उच्छैः कृत+एक+भ्रुव्-अम् -अढ्य्-अन्-अम् अवलेप+tu;nga+/सिरस्-अं* /स्रुत्व्-a गिरो* d-अरुण्-अः । किं* सद्यस्* स्फुटनं* प्रयुक्तम् उरसस्* सेव्-a+कृत्-अम् अर्थिन्-अम् अन्तस्* तद्* यदि वर्ज+s-अर+दृढय्-a न*-अलिप्यते तृष्णय्-a ॥ 75 ॥ d-इन्-a d-इन+मुखैर्* यदि स्व+/सि/सुकैर्* -अकृष्ट+c-इर+अम्बर्-a क्रो/सद्भिः क्षुधितैर्* निरन्न+पिठिर्-a दृ/स्यते नो गेहिन्-i । y-अच्?न+bha;nga+भयेन गद्गद+गल+प्रोच्च्-अरित+अर्ध+अक्षरं* को देहि*इति वदेत् स्व+दग्ध+जठरस्य*अर्थे मनस्व्-i पुम्-अन् ॥ 76 ॥ ] तन्* निस्स्वत्-a*इयम् अनेक+प्रक्-अरं* मरणम् । atha cet tad* eva dhanam -atm-ikaromi | may-a tu tayor* dur-atmanor* upadh-an-ik.rt-a d.r.s.ta+p-urv-as* te d-in-ar-as* sthagit-अः । एवं* च सम्प्रध्-अर्य गतो* *अहं* तम् उद्दे/सम् । अथ t-अव्* अन्य+मनस्कौ मत्व्-a स?न्जिघृक्षुर्* अहम् उप/स्लिष्टः । द्ष्ट्व्-a च m-अं* बृहत्स्फिग्* लगुडेन*अत्-अडयत् । अहम् अपि मुम्-उर्षुः कथम्+अपि निवृत्तः । पुनर् अपि चिर्-अद्* बद्ध+-a/सस्* सम्-a/स्वस्य d-इन्-अर+अन्तिकम् उप/स्लिष्टस्* तेन निर्दयेन*एवं* /सिरस्य्* अभिहतः ! येन*अद्य*अपि स्वप्न+गत्-अन्-अम् अपि t-अदृ/s-अन्-अम् उद्विजे । प/स्य च*इमं* तत्+k-अल+कृतं* /सिरसि मे व्रणम् । s-अधु च*इदम् उच्यते । [ सर्व+प्र्-अण+विन्-a/स+सं/सय+कर्-इं* प्र्-अप्य*-अपदं* दुस्तर्-अं* प्रत्य्-असन्न+भयो* न वेत्ति विधुरं* स्वं* j-इवितं* k-a;nk.sati । उत्त्-इर्णस्* तु ततो* धन+अर्थम् अपर्-अं* bh-उयो* वि/सत्य्* -अपदं* प्र्-अण्-अन्-अं* च धनस्य s-अधन+धिय्-अम् अन्योन्य+हेतुः पणः ॥ 77 ॥ ] सो* *अहं* बहु विचिन्त्य*-अस्त्-अं* धनम् एतन्* मम*इति निवृत्तस्* तृष्ण्-अतः । **सुष्टु च*इदम् उच्यते** | [ j?n-अनं* चक्षुर्* न*इदं* /s-इलं* कुल+पुत्रत्-a न कुल+जन्म । सन्तोष/s* च समृद्धिः p-अण्डित्यम् अव्-अर्य+विनिवृत्तिः ॥ 78 ॥ sarv-as* sampattayas* tasya सन्तुष्टं* यस्य m-अनसम् । उप्-अनद्+g-उढ+p-अदस्य सर्व्-a चर्म+-अवृत्-a*एव bh-उः ॥ 79 ॥ न योजन+/सतं* d-उरं* v-अह्यम्-अनस्य तृष्णय्-a । sant.u.s.tasya कर+प्र्-अप्ते *अप्य्* अर्थे भवति न*-अदरः ॥ 80 ॥ सर्प्-अः पिबन्ति पवनं* na ca durbal-as* te पर्णैस्* तृणैर्* वन+गज्-a* बलिनो* भवन्ति । m-उलैः फलैर्* मुनि+वर्-अः क्षपयन्ति k-अलं* सन्तोष* एव महत्-अं* परम्-a विभ्-उतिः ॥ 81 ॥ ] tat sarvath-a*a+s-adhye *arthe pariccheda* eva /srey-an | [ d-aridryasya par-a m-urtir* y-ac?n-a na द्रविण+अल्पत्-a । जरद्+गव+धन/s* /सम्भुस्* तथ्-a+अपि परम+-i/स्वरः ॥ 82 ॥ ] तथ्-a च । [ को* धर्मो* bh-उत+दय्-a किं* सौख्यम् अरोगत्-a जन्तोः । कस्* स्नेहस्* सद्भ्-अवः किं* p-अण्डित्यं* परिच्छेदः ॥ 83 ॥ सन्ति /s-अक्-अन्य्* अरण्येषु नद्य/s* च विमल+उदक्-अः । चन्द्रस्* s-अम्-अन्य+d-इपो* *अयं* विभवैः किं* प्रयोजनम् ॥ 84 ॥ ] इति । एवम् अवध्-अर्य*अहं* स्व+भवनम् -अगतो* *अप/स्यं* चित्र+ग्र्-इवं* p-a/स+बद्धम् । इति च तं* मोक्षयित्व्-a*अनेन लघु+पतनकेन*अहं* भवद्+अन्तिकं* प्र्-अपितः । [II,4 Der arme Somilaka] asti ! कस्मिं/s+चिद्* अधिष्ठ्-अने सोमिलको* n-अम कौलिकः प्रतिवसति स्म । स यद्* उप्-अर्जयति ! तत् तस्य दिवस+व्यय्-अद्* ऋते *अधिकत्-अं* न*उपय्-अति । j-अत+निवेद/s* च*असौ दे/स+अन्तरम् अगमत् । तत्र महत्-a क्ले/सेन वर्ष+त्रय+अभ्यन्तरे d-इन्-अर+/सतम् अर्जितम् ! स्व+दे/सं* ca pr-ay-at । ardha+pathe sandhy-a+samaye pr-apte nyagrodha+p-adam ara.nya+madhye sam-as-aditav-an ! acintayac* ca | kva s-अम्प्रतं* गमिष्य्-अमि विप्रकृष्टतरं* ग्र्-अमस्य*इति । तद्* अस्मिन्न्* एव न्यग्रोध+p-अदपए* -अर्-उढो* y-अमिन्-इं* y-अपय्-अमि । इत्य्* अवध्-अर्य तथ्-a कृतव्-अन् । अर्ध+r-अत्रे च कत?n+चित् स्वप्नए* इव प/स्यति स्म द्वौ पुरुषौ मः-a+प्रम्-अणौ दिव्य+-अकृत्-i क्रोध+संरक्त+नयनौ तस्य*अभ्य्-a/सम् -अय्-अतौ । तयोर्* एकेन*अभिहितम् । भो va;nk-अलक ! एवं* भव्-अन् । बहु/सस्* त्वं* मय्-a निव्-अरित+p-उर्वः ! यथ्-a*अस्य सोमिलकस्य p-अन+भोजन्-अद्* ऋते *अपरं* न कि?n+चिद्* d-अतव्यम् । अस्य*अद्य d-इन्-अर+/सतं* वर्तते । /s-इघ्रम् अपहरस्व*इति । अथ*अस्-अव्* -अह । यथ्-a*-अज्?n-अपयसि ! देव । एवं* करोमि । इत्य्* -अकर्ण्य प्रतिबुद्धो* *असौ y-अवत् ! d-इन्-अर+/सतं* न*अप/स्यत् ! विषण्ण+हृदय/s* च*अचिन्तयत् । कष्टं* भोः । किम् एतत् । कथम् इह केन*अपि bh-उतेन व?न्चितः । तत् किम् अधुन्-a गृहं* गत्व्-a करिष्ये । इतः प्रतिनिवृत्य पुनर्* वित्तम् -अस्-अद्य y-अवद्* गच्छ्-अमि । एवं* cintayan prabh-at-ay-a.m* r-atry-a.m* bh-uyo* *api nagaram -as-adya vitta+up-arjan-aya cittam -asth-aya katipaya+k-alena pa?nc-a/sad* d-in-ar-an up-arjya punas* sva+de/sa+gaman-aya tena*eva m-अर्गेण प्रवर्तितः । दैव+चोदितस्*सन् न*अधिकं* लभते ! न*अन्य+m-अर्ग+गमनं* v-a । तत्र*एव n-इयते ! y-अवद्* अस्तं* gacchati bh-anau tam eva nyagrodham -as-aditav-an ! acintayac* ca | कष्ठं* भोः । किम् इदम् -अरब्धं* दैव+हतकेन । पुनस्* स एव न्यग्रोध+r-उप्-i r-अक्षस* -अपतित* इति । एवं* चिन्तयन् स्वप्न्-अयम्-अनः प/स्यति स्म द्व्-अव्*एतौ पुरुषौ । tayor* eko *abrav-it | bho va;nk-ala ! somilakasya pa?nc-a/sad* d-in-ar-a* vartante | tan* na yuktam | tato* *as-av* -aha | हृत्-अन् अवध्-अरयस्व*इति । सोमिलकस्* तु प्रतिबुद्धो* न*अद्र्-अक्ष्-इद्* *धृत्-अन् इति । अथ j-अत+निर्वेदो* *अब्रव्-इत् । किं* मम j-वितेन प्रयोजनम् । को* *अयं* वृत्त+अन्तः ! केन v-a k-अरणेन मम क्ले/स+अर्जित+वित्तम् अपहरति*इति न विज्-अन्-अमि । अथ प्र्-अण्-अंस्* त्यक्ष्य्-अमि*इति । एवं* चिन्तयन् निर्-अः-अरस्* तत्र *एव तस्थौ ! y-अवत् कतिपयैर्* एव*अहोभिर्* दिव्य+-अक्-अरं* पुरुषं* दृष्टव्-अन् । तेन*उक्तः । भोस्* सोमिलक ! धनदो* *अस्मि । न*अभ्-अव्यं* कस्मै+चित् प्रयच्छ्-अमि धनम् । तथ्-a च । [ यद्* अभ्-अवि न तद्* bh-अवि bh-अवि यत् तद्* अनन्यथ्-a । इति चिन्त्-a+विषघ्नो* *अयम् अगदः किं* न p-इयते ॥ 113 ॥ /सय्-अन* -अकस्मिकम् a/स्नुते फलं* कृत+प्रयत्नो* *अप्य्* अपरो* *अवस्-इदति । असंयम्-अन्* नृत्यति केवलं* जनो* विधिस्* तु यत्र*इच्छति तत्र सम्पदः ॥ 114 ॥ न*एव*-अकृतिः फलति न*एव गुण्-a* न /सौर्यं* विद्य्-a न च*एव न च यत्न+कृतो* वि/सेषः । bh-अग्य्-अनि कर्म+फल+स?न्चय+स?न्चित्-अनि k-अले फलन्ति पुरुषस्य यथ्-a*एव वृक्ष्-अः ॥ 115 ॥ क्रुद्धो* *अपि कः कस्य करोति दुःखं* सुखं* च कः कस्य करोति हृष्टः । स्व+कर्म+ग्रन्थि+ग्रथितो*हि लोकः कर्त्-a करोति*इति वृथ्-a+अभिम्-अनः ॥ 116 ॥ बुद्धिमन्तो* मः-a+उत्स्-अः-अः प्र्-अज्?n-a/s* /s-उर्-अः कुल+उद्गत्-अः । p-अणि+p-अदैर्* उपेत्-a/s* च परेष्-अं* भृत्यत्-अं* गत्-अः ॥ 117 ॥ ] किम् अत्र परिदेवितेन ! सोमिलक । p-अन+भोजन्-अद्* ऋते तव वित्त+उप्-अर्जनं* न कि?n+चिद्* अस्ति । [ वहन्ति /सिविक्-अम् अन्ये सन्त्य्* अन्ये /सिविक्-अं* गत्-अः । अक्-अरणं* हि वक्तृत्वं* व्युत्थ्-अनं* केवलं* जर्-a ॥ 118 ॥ न मन्त्र+बल+v-इर्येण प्रज्?नय्-a पौरुषेण v-a । अव/स्यं* labhate jantur* atra k-a paridevan-a || 119 || labdhavy-any* eva labhate gantavy-any* eva gacchati | pr-aptavy-any* eva ca*-apnoti दुःख्-अनि च सुख्-अनि च ॥ 120 ॥ अप्र्-अर्थित्-अनि दुःख्-अनि यथ्-a*एव*-अय्-अन्ति देहिन्-अम् । सुख्-अन्य्* अपि तथ्-a मन्ये दैवम् अत्र*अतिरिच्यते ॥ 121 ॥ तत् को* वि/सेषयति केन कृतो* वि/सिष्टः को v-a धनैस्* सह विज्-अयति को दरिद्रः । bh-अग्य्-अनि षट्पद* इव स्थिर+च?न्चल्-अनि नित्यं* मनुष्य+कुसुमेषु परिभ्रमन्ति ॥ 122 ॥ ] तथ्-a*अपि दैव+पुरुष+योग्-अद्* अर्थ+उत्पत्तिः ! पुरुष/s* चरति ! दैवं* फलति*इति । अत्र*उद्योग+परेण*अहं* भवत्-a दृष्टः । अमोघ+दर्/सनो* *अस्मि । किं* नु ते करवै । असौ विज्?n-अपितव्-अन् । धनं* मे देहि*इति । धन+दो* विहस्य*अब्रव्-इत् । m-उढ ! किं* न्व्* अनेन क्रियते । उपभोगो* *अत्र k-अरणम् । गच्छ ! अस्मिन्न्* एव*अधिष्ठ्-अने द्वौ वणिजकौ प/स्य । एको* धन्-i ! अपरो* भोगव्-अन् । तौ दृष्ट्व्-a y-अदृक् तयोर्* अभिव्-a?न्छसि*इति ! t-अदृग्* भविष्यसि । इत्य्* उक्त्व्-a*अन्तर्हितः । सोमिलको* *अपि प्रभ्-अते तन्* नगरं* उपवि/स्य s-अर्थ+v-अहं* धनगुप्तम् -असस्-अद । तत्र*असौ निर्भर्त्स्यम्-अनो* *अपि कथम्+अपि गृहे प्रवि/स्य*-अलिन्दके निपत्य*अवस्थितः । सो* *अपि वणिक् सन्ध्य्-अम् अतिव्-अह्य नि/s-a+मुखे कि?n+चित्+m-अत्रम् a/सनम् अकरोत् । सोमिलके *अपि कि?n+चित्+m-अत्रम् a/सनम् अद्-अपयत् । अथ*असौ कौलिकः कु/s-अन् -अस्त्-इर्य bh-उमौ निपत्य सुप्तो* *अप/स्यत् t-अव्* एव द्वौ पुरुषौ । तयोर्* एको* *अब्रव्-इत् । भो va;nk-अल ! धनगुप्तेन*अद्य कौलिकस्य*a/सनं* d-अपयत्-a द्विगुण+व्ययेन*-अत्म्-a नियोजित* इति । सर्वस्य निपुणं* गणय्-अमि । न*अस्य स्थ्-अपन्-अद्* ऋते d-अने भोजने v-a कि?n+चिद्* विहितम् । तद्* अहं* प्र्-अतस्* सम्-इकरोमि*इति । एवं* /स्रुत्व्-a प्रतिबुद्धः । धनगुप्तो* *अपि प्र्-अतर्* विष्-उचिकय्-a मः-a+अनत्ययं* गतः । स्वेद+उष्ण+v-अरि+p-अन+-अदिन्-a च परिक्लिष्य*उपोषितः । ततस्* स कौलिकः प्रभ्-अते दैव+चोदितो**अचिन्तयत् । -इदृ/सेन धनेन किं* k-अरणम् । प्रकृतिर्* दुस्त्यज्-a*इति । ततो* द्वित्-इयं* तं* व्यय+/s-इलं* भोगवर्म्-अणम् उद्दि/स्य सोमिलको* गतः । तेन*असौ महत्-a भोजन+p-अन+-अदिन्-a सत्कृतस्* somilakas* tath-a*eva mahati /sayane sa+upac-are sv+-ast-इर्णे नि/s-अय्-अं* सुप्तो* *अप/स्यत् t-अव्* एव पुरुषौ । तयोर्* एको* *अब्रव्-इत् । भद्र va;nk-अल ! /सोभनम् अनुष्ठितं* भोगवर्मण्-a प्र्-अहुणकं* सोमिलकं* सम्म्-अनयत्-a । तद्भ्-उयो* *अपि प्रवर्धम्-अनम् अर्थं* व्यय+उपभोगे *अस्य d-अतव्यम् । स च*-अह । एवं* क्रियते । प्रतिबुद्धस्* सोमिलको* *अचिन्तयत् । भोग्-a* -इदृ/सो* मे भवन्तु । किं* धनेन n-अम+m-अत्रेण kriyatae*iti । tath-a ca samarthitav-an | II.5 [Citr-a;ngas Erz„hlung] asti ! अहं* कद्-a+चिद्* यमुन्-a+कच्छे /s-अलि+ग्र्-अम+मध्ये प्रियक+मृग्य्-अम् उत्पन्नः । वयं* षड्+j-अतयः । तथ्-a च । चम्-उरः कदल्-i कन्दल्-i प्रियक* एणक* एते मृग+योनयस्* स्तुत्-अः प?न्च* *एव । m-अतृ+दुग्ध+प्रस्-अदेन द्वे गत्-i j-अनन्ति । -उर्ध्व्-a ! -a?न्जस्-i च*इति । एते न लुब्धकैः प्र्-अप्यन्ते । प्रियक+j-अत्-इयो* *अहं* मनुष्य+प्रिय/s* चिरेण*अक्षिण्-i nim-ilay-ami । tath-a sati me m-at-a yad-a gat-a ! tad-a*अहं* लुब्धकैः पोतक* एव गृहितः । स्त्र्-i+क्ष्-इरेण विवर्धितो*y-अवत् तद्+गृहे nivas-ami ! t-avan* me m-at-a svay-uthyai/s* carati | tay-a*abhihitam | aho daivam | aham aputravat-i******** kva me putra iti | एवं* मय्-a*-अकर्ण्य*अवध्-अरितम् । किं* मे लुब्धकैः । निज+कृत्रिमयोस्* सः-अययोर्* निजस्* सः-अयो* गर्-इय्-अन् इति । ततो* लुब्धक+गृः-अत् स्वैरं* गत* -असम् । अथ लुब्धक+सक्-a/s-अद्* -अगत इति भय+चकित+दृ/सं* m-अतरं* प्र्-अप्तः । तय्-a*अहम् -अनन्दितः । किम् एतद्* -a/स्चर्यम् इति पृष्टः । स्तन्य+क्ष्-इरेण विवर्धितः । तेन*अतिम्-अत्रम् अहं* षण्+m-अस+j-अत+/सि/सुस्* स्वय्-उथ्यम् अध्यगतः । अभ्यधिक+जवत्व्-अद्* गच्छन् मृग्-अन् -अगतः pratip-alay-ami | asm-अकं* द्वे गत्-i ! -उर्ध्व्-a ! -a?न्जस्-i च । तयोर्* m-अतृक+पयो+विरः-अद्* अहम् -a?न्जस्-इं* वेद्मि ! न*-उर्ध्वम् । अथ कद्-a+चिन्* मृग्-अं/s* चरम्-अण्-अन् न*अनुप/स्य्-अमि । -अविग्न+हृदय/s* च क्व ते गत्-a* इति विलोकितव्-अन् । प/स्य्-अमि t-अन् -उर्ध्व+गत्य्+अभिज्?नतय्-a j-अलं* vila;nghya*अग्रतो* गत्-अन् । अहं* त्व्* अनभिज्?नस्* स्त्र्-i+क्ष्-इर+दोष्-अत् । तथ्-a च । k-अर्य+k-अले तु सम्प्र्-अप्ते न*अवज्?नेयं* त्रयं* सद्-a । b-इजम् औषधम् -अः-अरो* यथ्-a l-अभस्* तथ्-a*-अक्रयः ॥ 149 ॥ अहं* तेन क्ष्-इर+-अख्येन*औषधेन*-urdhva+gaty+anabhij?natay-a*-a?njasy-a gaty-a निष्पतितो*j-अलेन*-अकुल्-i+कृतः । तत/s* च व्य्-अधैर्* दुर्-अत्मभिर्* j-इव+ग्र्-अहं* गृः-इत्व्-a क्र्-इड्-a+अर्थं* r-अजपुत्र्-अय*उपन्-इतः । सो* *अपि m-अं* दृष्ट्व्-a*अत्-इव परितुष्टो* vy-adh-an pr-ade/sikena samm-anitav-an | m-अं* च*-अदरेण*a;nga+उद्वर्तन+स्न्-अन+भोजन+dh-उप+ala;nk-अर+v-असो+विषे. सैर्* भोजन+प्रक्-अरै/s च*असम्भ्-अव्यैस्* स्निग्ध+द्रव+पे/सलैस्* स+खण्ड+गुड+d-अडिम+c-अतुर्ज्-अतक+विमि/स्रैर्* अन्यै/s* च भोज्यैर्* अतर्पयत् । अथ*अन्तःपुरिक्-a+जनस्य r-अजकुम्-अर्-अण्-अं* च हस्त्-अद्* *धस्तं* च कौतुक+परतय्-a ग्र्-इव+-अनयन+कर+चरण+कर्ण+-अवकर्षणैः paraspara+-ir.sy-abh-i* r-aj-a;ngan-abhis* samm-ana+paramparatay-a kle/sito* *aham | चिन्तितं* च मय्-a । किं* सुवर्णेन /स्रोत्र+b-अध्-a+करेण । h-a कष्टम् । कद्-a तद्* वनं* pr-apsy-ami*iti | निवृत्त+कौतुक्-अन्-अं* ca kad-a+cid* vivikte vartam-ane r-ajaputra+/sayana+adhast-an* may-a pr-अवृट्+समये मेघ+/सब्द+/स्रवण+उत्कण्ठित+हृदयेन स्व+y-उथ+च्युतेन स्व+y-उथ्य्-अन् अनुस्मृत्य*अभिहितम् । v-अत+वृष्ट्य्+अवध्-उतस्य मृग+y-उथस्य dh-अवतः । पृष्ठतो* यद्* गमिष्य्-अमि कद्-a तन्* मे भविष्यति ॥ 150 ॥ एवम् उच्च्-अरयतो* r-अजपुत्रेण b-अल+bh-अव्-अद्* अभ्-अवित+चित्तेन*एत्-अवच्* *छ्रुत्व्-a सन्त्रस्तेन द्व्-अस्स्थो* *अभिहितः । केन*इदम् अभिहितम् इति । सन्त्-अपित+हृदयस्* समन्त्-अद्* अवलोकयन् m-अम् अप/स्यत् । अहं* च लुब्धकैर्* m-अनुष्-इं* v-अचं* /सिक्षित* -असम् । दृष्ट्व्-a च m-अं* m-अनुषेण*इव*अनेन मृगेन*अभिहितम् ! विनष्टो* *अस्मि*इति मत्व्-a परम+-अवेगं* गतः । अथ कथ?n+चिद्* विस्खलित+v-अग्* असौ बहिर्* नि/स्चक्र्-अम । परम+सत्त्व+अधिष्ठित* इव महद्* अस्व्-अस्थ्यम् -अपेदे । ततस्* सर्व+अभिषग्+bh-उत+तन्त्रिक्-अन् महत्य्-a अर्थम्-अत्रय्-a ज्वर+पर्-इतः प्र्-अर्थितव्-अन् ! एवं* च*अब्रव्-इत् । यो मम*एत्-अं* रुजम् अपनयति ! तस्य*अहम् अकृ/s-अं* p-उज्-अं* करिष्य्-अमि*इति । अहम् अपि तत्र*a+सम्-इक्षित+k-अरिण्-a जनेन लगुड+इष्टक+-अदिभिर्* द्रुह्यम्-अणः केन*अपि s-अधुन्-a*अवच्छन्नः । किम् अनेन कृतम् इति । अथ मम*-अयु/s+/सेषतय्-a तेन*-अर्येण सर्व+लक्षण+विद्-a विज्?n-अपितो* r-अजपुत्रः । अविमर्/स+परेण लोकेन*इम्-अम् अवस्थ्-अं* प्र्-अपितस्*त्वम् । पुनर्* अपि तेन*-अर्येण*उक्तो* यथ्-a । प्रियको* n-अम*एष मृगो* m-अनुष्-इं* v-अचं* j-अन्-अति । न*एष m-अनुषः । भद्र ! अनेन प्र्-अवृट्+k-अल+मेघ+/सब्द+प्रतिबोधित+चित्तेन स्वय्-उथ्य+अनुस्मरण+औत्सुक्य्-अद्* अभिहितम् । v-अत+वृस्ट्य्+अवध्-उतस्य*इति । किम् अत्र चित्रम् । प्र्-अयेण पक्षिणः प/सव/s च भय+-अः-अर+मैथुन+m-अत्र+वेदिनो* भवन्ति ! इत्य्* अधिगतम् एव देवेन । अतो* *अयम् a+m-अनुषः । तथ्-a च । [ y-अदृ/सैस्* सन्निवसते y-अदृ/s-अं/s* च*उपसेवते । y-अदृग्* इच्छेच्* च भवितुं* t-अदृग्* भवति p-उरुषः ॥ 151 ॥ h-इयते हि नरस्* t-अत h-इनैस्* सह सम्-अगम्-अत् । समै/s च समत्-अम् एति वि/सिष्टै/s* च वि/सिष्टत्-अम् ॥ 152 ॥ ] तत् ! देव ! मनुष्य+सम्पर्क्-अत् प्रियक+j-अति+व/s-अच्* च m-अनुष्-इं* v-अचं* दद्-अति*इति सम्म्-अनितः । तथ्-a च । [ यथ्-a*उदय+गिरेर्* द्रव्यं* सन्निकर्षेण d-इप्यते । *************************** || 153 || ] इति । तत्र किम् असम्बद्धं* ज्वर+k-अरणम् । अपि च । [ मन्त्र्-अण्-अं* परतो* न*अस्ति b-इजम् उच्चरणं* तथ्-a । असम्बद्ध+प्रल्-अप्-a* न k-अर्यं* s-अधयितुं* क्षम्-अः ॥ 154 ॥ ] तथ्-a च । [ /sa;nkha.h कदल्य्-अं* कदल्-i च भेर्य्-अं* तस्य्-अं* च भेर्य्-अं* sumahad* vim-anam | tac+cha;nkha+bher-i+kadal-i+vim-anam unmatta+/sa;nk-a+प्रतिमं* बभ्-उव ॥ 155 ॥ ] तत् क्व /sa;nka.h ! क्व कदल्-i ! क्व भेर्-i ! क्व विम्-अनम् इति । तद्+विधम् इदम् असम्बद्धतय्-a त्वय्य्* -अगतम् । तच्* च /स्रुत्व्-a*अपगत+विक्-अरो* r-अजपुत्रः p-उर्व+प्रकृतिम् -अपन्नः । विच्-अर्य तस्य*-अर्यस्य प्रज्?n-a+विभवं* ततो* महत्-इं* p-उज्-अं* कृत्व्-a मन्त्रि+सम्-इप+वर्त्-i मन्त्रित्वे कृतः । m-अं* च*अपन्-इय*अभ्यज्य प्रभ्-उतेन*अम्भस्-a प्रक्ष्-अलित+/सर्-इरं* कृत्व्-a*-अरक्षि+पुरुष+अधिष्ठितं* तत्र*एव वने प्रतिमुक्तव्-अन् । तत् किं* बहुन्-a ! अनुभ्-उत+बन्धनो* *अप्य्* अहं* niyati+va/s-at punar* baddha* iti |